B 379-35 (Saṅkṣepa)Śivaliṅgapratiṣṭhāsthāpanavidhi

Manuscript culture infobox

Filmed in: B 379/35
Title: (Saṅkṣepa)Śivaliṅgapratiṣṭhāsthāpanavidhi
Dimensions: 26.6 x 11.2 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1558
Remarks:



Reel No. B 379/35

Inventory No. 66173

Title (Saṅkṣepa)Śivaliṅgapratiṣṭhāsthāpanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.6 x 11.2 cm

Binding Hole(s)

Folios 15

Lines per Page 7

Foliation figures on the vero, in the upper left-hand margin and in the lower right-hand margin under

the abbreviation śiva and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1558

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


gautamītantre


liṃgamastakavistāro liṃgocchrāya samo mataḥ


paridhis tat triguṇitas tadvat pīṭhaṃ vyavasthitaṃ 1


prāṇālikā tathaiva syāt paṃcasūtravinirṇayaḥ ||


(( śrāvaṇe sthāpayelliṅgam āvine jagadambikām ||


mārgaśīrṣe hariṃ caiva sarvān pauṣe pi kecaneti pratyantare pāṭhaḥ ||


siddhāntaśekhare śreṣṭhottare pratiṣṭhā syād ayane muktim icchatām ||


dakṣiṇe tu mumukṣūṇām malamāsena sā dvayor iti 2


parvatāgre nadītīre taḍāgād vāruṇī diśi ||


liṃgānāṃ sthāpanaṃ kuryāt abhāve kūpasannidhau 3


liṃgaṃ gṛhe tu na sthāpyaṃ gṛhāgre pi prayatnataḥ ||


grāmāgre ca hanūmantaṃ sthāpayet pūrvabhāgataḥ || 4 ||


strīnām anupanītānāṃ śūdrāṇāṃ ca nareśvara ||


sthāpane nādhikāro sti viṣṇo vā śaṃkarasya ceti skānde || (fol. 1v1–2 and top margin)


«End»


liṃgapratiṣṭhākarmaṇaḥ sāṃgatā siddhyarthaṃm anaḍun niṣkrayībhūtaṃ dravyaṃ brahmaṇe


tubhyam ahaṃ saṃpradade tathāśvaniṣkrayībhūtaṃ dravyaṃsadasyāya tathā yathāśakti dakṣiṇāṃ


ṛtvigbhyaḥ || tathā etat pratiṣṭhākarmaṇaḥ sāṃgatā siddhyarthaṃ bhūyasīdakṣiṇāṃ nānā gotrebhyo


brāhmaṇebhyo vibhajya dātum ahaṃ utsṛje tathā paṃcāśad brāhmaṇāṃ(n) bhojayiṣye iti saṃkalp(y)a


brāhmaṇān bhojayitvā dakṣiṇāṃ dadyāt ||



paṃāśad brāhmaṇā bhojyā liṃgasthāpanakarmaṇi ||


tadardhaṃ vā tadardhaṃ vā bhojayet tu svaśaktitaḥ || iti



maṃḍapaṃ devatām agniṃ ca vibhajya yasya smṛtyeti paṭhet || viṣṇusmaraṇaṃ kṛtvā


karmasaṃpūrṇatā vācayet || || (fol. 14v7–15r6)


«Colophon(s):»


iti saṃkṣepeṇa liṃgapratiṣṭhāsthāpanavidhiḥ saṃpūrṇṇam samāptam śubham astu || ++ (fol. 15v–6)



Microfilm Details

Reel No. B 379/35

Date of Filming 18-12-1972

Exposures 19

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 28-06-2013

Bibliography