B 379-35 (Saṅkṣepa)Śivaliṅgapratiṣṭhāsthāpanavidhi
Manuscript culture infobox
Filmed in: B 379/35
Title: (Saṅkṣepa)Śivaliṅgapratiṣṭhāsthāpanavidhi
Dimensions: 26.6 x 11.2 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1558
Remarks:
Reel No. B 379/35
Inventory No. 66173
Title (Saṅkṣepa)Śivaliṅgapratiṣṭhāsthāpanavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.6 x 11.2 cm
Binding Hole(s)
Folios 15
Lines per Page 7
Foliation figures on the vero, in the upper left-hand margin and in the lower right-hand margin under
the abbreviation śiva and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1558
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ || ||
gautamītantre
liṃgamastakavistāro liṃgocchrāya samo mataḥ
paridhis tat triguṇitas tadvat pīṭhaṃ vyavasthitaṃ 1
prāṇālikā tathaiva syāt paṃcasūtravinirṇayaḥ ||
(( śrāvaṇe sthāpayelliṅgam āvine jagadambikām ||
mārgaśīrṣe hariṃ caiva sarvān pauṣe pi kecaneti pratyantare pāṭhaḥ ||
siddhāntaśekhare śreṣṭhottare pratiṣṭhā syād ayane muktim icchatām ||
dakṣiṇe tu mumukṣūṇām malamāsena sā dvayor iti 2
parvatāgre nadītīre taḍāgād vāruṇī diśi ||
liṃgānāṃ sthāpanaṃ kuryāt abhāve kūpasannidhau 3
liṃgaṃ gṛhe tu na sthāpyaṃ gṛhāgre pi prayatnataḥ ||
grāmāgre ca hanūmantaṃ sthāpayet pūrvabhāgataḥ || 4 ||
strīnām anupanītānāṃ śūdrāṇāṃ ca nareśvara ||
sthāpane nādhikāro sti viṣṇo vā śaṃkarasya ceti skānde || (fol. 1v1–2 and top margin)
«End»
liṃgapratiṣṭhākarmaṇaḥ sāṃgatā siddhyarthaṃm anaḍun niṣkrayībhūtaṃ dravyaṃ brahmaṇe
tubhyam ahaṃ saṃpradade tathāśvaniṣkrayībhūtaṃ dravyaṃsadasyāya tathā yathāśakti dakṣiṇāṃ
ṛtvigbhyaḥ || tathā etat pratiṣṭhākarmaṇaḥ sāṃgatā siddhyarthaṃ bhūyasīdakṣiṇāṃ nānā gotrebhyo
brāhmaṇebhyo vibhajya dātum ahaṃ utsṛje tathā paṃcāśad brāhmaṇāṃ(n) bhojayiṣye iti saṃkalp(y)a
brāhmaṇān bhojayitvā dakṣiṇāṃ dadyāt ||
paṃāśad brāhmaṇā bhojyā liṃgasthāpanakarmaṇi ||
tadardhaṃ vā tadardhaṃ vā bhojayet tu svaśaktitaḥ || iti
maṃḍapaṃ devatām agniṃ ca vibhajya yasya smṛtyeti paṭhet || viṣṇusmaraṇaṃ kṛtvā
karmasaṃpūrṇatā vācayet || || (fol. 14v7–15r6)
«Colophon(s):»
iti saṃkṣepeṇa liṃgapratiṣṭhāsthāpanavidhiḥ saṃpūrṇṇam samāptam śubham astu || ++ (fol. 15v–6)
Microfilm Details
Reel No. B 379/35
Date of Filming 18-12-1972
Exposures 19
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 28-06-2013
Bibliography